No edit permissions for Español

Text 215

stuti śuni’ mahāprabhu nija vāsā āilā
bhaṭṭācārya ācārya-dvāre bhikṣā karāilā

stuti śuni’—tras escuchar las oraciones; mahāprabhu—Śrī Caitanya Mahāprabhu; nija—propia; vāsā—a la vivienda; āilā—regresó; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; ācārya-dvāre—por medio de Gopīnātha Ācārya; bhikṣā—almuerzo; karāilā—hizo tomar.

Tras escuchar las oraciones de Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu regresó a Su vivienda. El Bhaṭṭācārya, por intermedio de Gopīnātha Ācārya, hizo que el Señor almorzase allí.

« Previous Next »