No edit permissions for Čeština

Text 215

stuti śuni’ mahāprabhu nija vāsā āilā
bhaṭṭācārya ācārya-dvāre bhikṣā karāilā

stuti śuni' – po vyslechnutí modliteb; mahāprabhu – Śrī Caitanya Mahāprabhu; nija – svého; vāsā – do sídla; āilā – vrátil se; bhaṭṭācārya – Sārvabhauma Bhaṭṭācārya; ācārya-dvāre – skrze Gopīnātha Ācaryu; bhikṣā – obĕd; karāilā – zařídil, aby přijal.

Śrī Caitanya Mahāprabhu se po vyslechnutí Bhaṭṭācāryových modliteb vrátil do svého sídla a Bhaṭṭācārya skrze Gopīnātha Ācāryu zařídil, aby tam Pán poobĕdval.

« Previous Next »