No edit permissions for English

Text 163

cāturmāsya pūrṇa haila, bhaṭṭa-ājñā lañā
dakṣiṇa calilā prabhu śrī-raṅga dekhiyā

cāturmāsya — the period of Cāturmāsya; pūrṇa haila — became completed; bhaṭṭa-ājñā lañā — taking permission from Veṅkaṭa Bhaṭṭa; dakṣiṇa — south; calilā — proceeded; prabhu — Śrī Caitanya Mahāprabhu; śrī-raṅga dekhiyā — visiting Śrī Raṅga.

When the period of Cāturmāsya was completed, Śrī Caitanya Mahāprabhu took permission to leave from Veṅkaṭa Bhaṭṭa, and after visiting Śrī Raṅga, He proceeded further toward southern India.

« Previous Next »