No edit permissions for Español

Text 163

cāturmāsya pūrṇa haila, bhaṭṭa-ājñā lañā
dakṣiṇa calilā prabhu śrī-raṅga dekhiyā

cāturmāsya—el período de cāturmāsya; pūrṇa haila—se terminó; bhaṭṭa-ājñā lañā—tras pedir permiso a Veṅkaṭa Bhaṭṭa; dakṣiṇa—hacia el sur; calilā—prosiguió; prabhu—Śrī Caitanya Mahāprabhu; śrī-raṅga dekhiyā—tras visitar a Śrī Raṅga.

Terminado el período de cāturmāsya, Śrī Caitanya Mahāprabhu pidió permiso a Veṅkaṭa Bhaṭṭa para irse y, después de visitar a Śrī Raṅga, continuó Su viaje hacia el sur de la India.

« Previous Next »