No edit permissions for Čeština

Text 163

cāturmāsya pūrṇa haila, bhaṭṭa-ājñā lañā
dakṣiṇa calilā prabhu śrī-raṅga dekhiyā

cāturmāsya – období Cāturmāsyi; pūrṇa haila – naplnilo se; bhaṭṭa-ājñā lañā – poté, co požádal Veṅkaṭu Bhaṭṭu o svolení; dakṣiṇa – na jih; calilā – šel dále; prabhu – Śrī Caitanya Mahāprabhu; śrī-raṅga dekhiyā – poté, co navštívil Šrí Rangu.

Po skončení Cāturmāsyi požádal Śrī Caitanya Mahāprabhu Veṅkaṭu Bhaṭṭu, aby Mu dovolil odejít, a po návštĕvĕ Šrí Rangy pokračoval dále na jih Indie.

« Previous Next »