No edit permissions for English

Text 295

śrī-mādhava-purīra saṅge śrī-raṅga-purī
pūrve āsiyāchilā teṅho nadīyā-nagarī

śrī-mādhava-purīra saṅge — with Śrī Mādhavendra Purī; śrī-raṅga-purī — Śrī Raṅga Purī; pūrve — formerly; āsiyāchilā — came; teṅho — he; nadīyā-nagarī — to the city of Nadia.

Śrī Raṅga Purī had formerly gone to Navadvīpa with Śrī Mādhavendra Purī, and he therefore remembered the incidents that had taken place there.

« Previous Next »