No edit permissions for Español

Text 295

śrī-mādhava-purīra saṅge śrī-raṅga-purī
pūrve āsiyāchilā teṅho nadīyā-nagarī

śrī-mādhava-purīra saṅge—con Śrī Mādhavendra Purī; śrī-raṅga-purī—Śrī Raṅga Purī; pūrve—en el pasado; āsiyāchilā—fue; teṅho—él; nadīyā-nagarī—a la ciudad de Nadia.

En el pasado, Śrī Raṅga Purī había ido a Navadvīpa con Śrī Mādhavendra Purī, y recordaba lo que allí había ocurrido.

« Previous Next »