No edit permissions for Čeština

Text 295

śrī-mādhava-purīra saṅge śrī-raṅga-purī
pūrve āsiyāchilā teṅho nadīyā-nagarī

śrī-mādhava-purīra saṅge – se Śrī Mādhavendrou Purīm; śrī-raṅga-purī – Śrī Raṅga Purī; pūrve – dříve; āsiyāchilā – přišel; teṅho – on; nadīyā-nagarī – do mĕsta Nadie.

Śrī Raṅga Purī kdysi byl v Navadvípu se Śrī Mādhavendrou Purīm, a tak vzpomínal na události, které se tam odehrály.

« Previous Next »