No edit permissions for English

Text 1

śrī-śuka uvāca
evaṁ carcita-saṅkalpo
bhagavān madhusūdanaḥ
āsasādātha caṇūraṁ
muṣṭtikaṁ rohiṇī-sutaḥ

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; evam — thus; carcita — fixing; saṅkalpaḥ — His determination; bhagavān — the Supreme Lord; madhusūdanaḥ — Kṛṣṇa; āsasāda — confronted; atha — then; cāṇūram — Cāṇūra; muṣṭikam — Muṣṭika; rohiṇī-sutaḥ — the son of Rohiṇī, Lord Balarāma.

Śukadeva Gosvāmī said: Thus addressed, Lord Kṛṣṇa made up His mind to accept the challenge. He paired off with Cāṇūra, and Lord Balarāma with Muṣṭika.

« Previous Next »