No edit permissions for English

Text 40

tasyānujā bhrātaro ’ṣṭau
kaṅka-nyagrodhakādayaḥ
abhyadhāvann ati-kruddhā
bhrātur nirveśa-kāriṇaḥ

tasya — of him, Kaṁsa; anujāḥ — younger; bhrātaraḥ — the brothers; aṣṭau — eight; kaṅka-nyagrodhaka-ādayaḥ — Kaṅka, Nyagrodhaka and the others; abhyadhāvan — ran forward to attack; ati-kruddhāḥ — infuriated; bhrātuḥ — to their brother; nirveśa — repayment of the debt; kāriṇaḥ — doing.

Kaṁsa’s eight younger brothers, led by Kaṅka and Nyagrodhaka, then attacked the Lords in a rage, seeking to avenge their brother’s death.

« Previous Next »