No edit permissions for English

Text 13

sahadevaṁ dakṣiṇasyām
ādiśat saha sṛñjayaiḥ
diśi pratīcyāṁ nakulam
udīcyāṁ savyasācinam
prācyāṁ vṛkodaraṁ matsyaiḥ
kekayaiḥ saha madrakaiḥ

sahadevam — Sahadeva; dakṣiṇasyām — to the south; ādiśat — he ordered; saha — with; sṛñjayaiḥ — the warriors of the Sṛñjaya clan; diśi — to the direction; pratīcyām — western; nakulam — Nakula; udīcyām — to the north; savyasācinam — Arjuna; prācyām — to the east; vṛkodaram — Bhīma; matsyaiḥ — the Matsyas; kekayaiḥ — the Kekayas; saha — together with; madrakaiḥ — and the Madrakas.

He sent Sahadeva to the south with the Sṛñjayas, Nakula to the west with the Matsyas, Arjuna to the north with the Kekayas, and Bhīma to the east with the Madrakas.

« Previous Next »