No edit permissions for English

Text 22

tasyāṁ tritasyośanaso manoś ca
pṛthor athāgner asitasya vāyoḥ
tīrthaṁ sudāsasya gavāṁ guhasya
yac chrāddhadevasya sa āsiṣeve

tasyām — on the bank of the river Sarasvatī; tritasya — the pilgrimage site named Trita; uśanasaḥ — the pilgrimage site named Uśanā; manoḥ ca — as also of the pilgrimage site named Manu; pṛthoḥ — that of Pṛthu; atha — thereafter; agneḥ — that of Agni; asitasya — that of Asita; vāyoḥ — that of Vāyu; tīrtham — places of pilgrimages; sudāsasya — of the name Sudāsa; gavām — that of Go; guhasya — that of Guha; yat — thereupon; śrāddhadevasya — of the name Śrāddhadeva; saḥ — Vidura; āsiṣeve — duly visited and performed the rituals.

On the bank of the river Sarasvatī there were eleven places of pilgrimage, namely (1) Trita, (2) Uśanā, (3) Manu, (4) Pṛthu, (5) Agni, (6) Asita, (7) Vāyu, (8) Sudāsa, (9) Go, (10) Guha and (11) Śrāddhadeva. Vidura visited all of them and duly performed rituals.

« Previous Next »