No edit permissions for Español
Text 87
śrī-kṛṣṇa-caitanya āra prabhu nityānanda
yāṅhāra prakāśe sarva jagat ānanda
śrī-kṛṣṇa-caitanya—el Señor Śrī Kṛṣṇa Caitanya; āra—y; prabhu nityānanda—el Señor Nityānanda; yāṅhāra—de quienes; prakāśe—en el advenimiento; sarva—todo; jagat—el mundo; ānanda—lleno de felicidad.
El advenimiento de Śrī Kṛṣṇa Caitanya y Prabhu Nityānanda ha inundado el mundo de felicidad.