No edit permissions for Čeština

Text 87

śrī-kṛṣṇa-caitanya āra prabhu nityānanda
yāṅhāra prakāśe sarva jagat ānanda

śrī-kṛṣṇa-caitanya – Pán Śrī Kṛṣṇa Caitanya; āra – a; prabhu nityānanda – Pán Nityānanda; yāṅhāra – jejichž; prakāśe – při zjevení; sarva – celý; jagat – svĕt; ānanda – plný štĕstí.

Zjevení Śrī Kṛṣṇy Caitanyi a Prabhua Nityānandy naplnilo celý svĕt štĕstím.

« Previous Next »