No edit permissions for Español

Text 87

śrī-kṛṣṇa-caitanya āra prabhu nityānanda
yāṅhāra prakāśe sarva jagat ānanda

śrī-kṛṣṇa-caitanya—el Señor Śrī Kṛṣṇa Caitanya; āra—y; prabhu nityānanda—el Señor Nityānanda; yāṅhāra—de quienes; prakāśe—en el advenimiento; sarva—todo; jagat—el mundo; ānanda—lleno de felicidad.

El advenimiento de Śrī Kṛṣṇa Caitanya y Prabhu Nityānanda ha inundado el mundo de felicidad.

« Previous Next »