No edit permissions for Japanese

Text 87

śrī-kṛṣṇa-caitanya āra prabhu nityānanda
yāṅhāra prakāśe sarva jagat ānanda

śrī-kṛṣṇa-caitanya — Lord Śrī Kṛṣṇa Caitanya; āra — and; prabhu nityānanda — Lord Nityānanda; yāṅhāra — of whom; prakāśe — on the appearance; sarva — all; jagat — the world; ānanda — full of happiness.

The appearance of Śrī Kṛṣṇa Caitanya and Prabhu Nityānanda has surcharged the world with happiness.

« Previous Next »