No edit permissions for Español

Texto 13

rāghava-paṇḍita cale jhāli sājāiyā
damayantī yata dravya diyāche kariyā


rāghava-paṇḍita—Rāghava Paṇḍita; cale—va; jhāli sājāiyā—tras preparar sus bolsas de comida; damayantī—su hermana; yata dravya—todos los alimentos; diyāche kariyā—cocinó y preparó.


Rāghava Paṇḍita vino con bolsas llenas de comida que su hermana‚ Damayantī, había cocinado con gran esmero.

« Previous Next »