No edit permissions for Español

Texto 14

nānā apūrva bhakṣya-dravya prabhura yogya bhoga
vatsareka prabhu yāhā karena upayoga


nānā—varios; apūrva—incomparables; bhakṣya-dravya—comestibles; prabhura—de Śrī Caitanya Mahāprabhu; yogya bhoga—idóneos para la comida; vatsareka—durante un año; prabhu—Śrī Caitanya Mahāprabhu; yāhā—los cuales; karena upayoga—utiliza.


Damayantī había cocinado toda clase de alimentos incomparables, idóneos para el Señor Śrī Caitanya Mahāprabhu. El Señor comió así durante todo un año.

« Previous Next »