No edit permissions for Español

Texto 102

sei deśādhyakṣa nāma — rāmacandra khāṅna
vaiṣṇava-vidveṣī sei pāṣaṇḍa-pradhāna


sei—ese; deśa-adhyakṣa—terrateniente; nāma—cuyo nombre; rāmacandra khāṅna—Rāmacandra Khān; vaiṣṇava-vidveṣī—envidioso de los vaiṣṇavassei—ese; pāṣaṇḍa-pradhāna—el principal de los ateos.


Un terrateniente llamado Rāmacandra Khān era el zamīndāra del distrito. Sentía mucha envidia de los vaiṣṇavas y, por lo tanto, era un gran ateo.

« Previous Next »