No edit permissions for Español

Text 267

sei vipra bhṛtya, cāri-śata mudrā lañā
nīlācale raghunāthe mililā āsiyā


sei vipra—ese brāhmaṇabhṛtya—los sirvientes; cāri-śata mudrā—cuatrocientas monedas; lañā—llevando; nīlācale—a Jagannātha Purī; raghunāthe—a Raghunātha dāsa; mililā—van a ver; āsiyā—tras venir.


Los sirvientes y el brāhmaṇa llevaron cuatrocientas monedas a Jagannātha Purī. Una vez allí, fueron a ver a Raghunātha dāsa.

« Previous Next »