No edit permissions for Español

Texto 12

śrī-rādheva hares tadīya-sarasī preṣṭhādbhutaiḥ svair guṇair
yasyāṁ śrī-yuta-mādhavendur aniśaṁ prītyā tayā krīḍati
premāsmin bata rādhikeva labhate yasyāṁ sakṛt snāna-kṛt
tasyā vai mahimā tathā madhurimā kenāstu varṇyaḥ kṣitau


śrī-rādhā—Śrīmatī Rādhārāṇī; iva—como; hareḥ—de Kṛṣṇa; tadīya—Suyo; sarasī—lago; preṣṭhā—muy querido; adbhutaiḥ—por maravillosas; svaiḥ—propias; guṇaiḥ—cualidades trascendentales; yasyām—en el cual; śrī-yuta—que goza de plena opulencia; mādhava—Śrī Kṛṣṇa; induḥ—como la Luna; aniśam—sin cesar; prītyā—con gran afecto; tayā—acompañado por Śrīmatī Rādhārāṇī; krīḍati—realiza pasatiempos; premā—amor; asmin—por el Señor Kṛṣṇa; bata—ciertamente; rādhikā iva—igual que Śrīmatī Rādhārāṇī; labhate—obtiene; yasyām—en el cual; sakṛt—una vez; snāna-kṛt—quien se baña; tasyāḥ—del lago; vai—ciertamente; mahimā—las glorias; tathā—así como; madhurimā—la dulzura; kena—por quién; astu—pueden ser; varṇyaḥ—explicadas; kṣitau—en esta Tierra.


«“Debido a sus maravillosas cualidades trascendentales, Rādhā-kuṇḍa Le es tan querido a Kṛṣṇa como Śrīmatī Rādhārāṇī. Allí, en ese lago, el Señor Śrī Kṛṣṇa, que goza de toda opulencia, realizó Sus pasatiempos con Śrīmatī Rādhārāṇī lleno de placer y bienaventuranza trascendental. Todo el que se baña en Rādhā-kuṇḍa, aunque sea una vez, obtiene la atracción amorosa que siente Śrīmatī Rādhārāṇī por Śrī Kṛṣṇa. ¿Quién, en este mundo, puede describir las glorias y la dulzura de Śrī Rādhā-kuṇḍa?”»


SIGNIFICADO: Este verso pertenece al Govinda-līlāmṛta (7.102).

« Previous Next »