No edit permissions for Español

Texto 7

saba gopī haite rādhā kṛṣṇera preyasī
taiche rādhā-kuṇḍa priya ‘priyāra sarasī’


saba—todas; gopī—las gopīshaite—de; rādhā—Rādhārāṇī; kṛṣṇera—del Señor Kṛṣṇa; preyasī—la más amada; taiche—de manera similar; rādhā-kuṇḍa—Rādhā-kuṇḍa; priya—muy querido; priyāra sarasī—el lago de la muy querida Rādhārāṇī.


«De todas las gopīs, Rādhārāṇī es la más querida. Del mismo modo, el lago Rādhā-kuṇḍa Le es muy querido al Señor, pues también es muy querido a Śrīmatī Rādhārāṇī.

« Previous Next »