No edit permissions for Español

Texto 8

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā


yathā—como; rādhā—Śrīmatī Rādhārāṇī; priyā—amada; viṣṇoḥ—del Señor Kṛṣṇa; tasyāḥ—Suyo; kuṇḍam—lago; priyam—muy querido; tathā—del mismo modo; sarva-gopīṣu—entre todas las gopīs—Ella; eva—ciertamente; ekā—sola; viṣṇoḥ—del Señor Viṣṇu; atyanta—muy; vallabhā—querida.


«“Así como Śrīmatī Rādhārāṇī Le es muy querida al Señor Kṛṣṇa, también Su lago, Rādhā-kuṇḍa, Le es muy querido. De todas las gopīs, Rādhārāṇī es, ciertamente, la más amada.”


SIGNIFICADO: Este verso pertenece al Padma Purāṇa.

« Previous Next »