No edit permissions for Čeština

Text 8

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

yathā – tak jako; rādhā – Śrīmatī Rādhārāṇī; priyā – milovaná; viṣṇoḥ – Pána Kṛṣṇy; tasyāḥ – Její; kuṇḍam – jezírko; priyam – velmi drahé; tathā – podobnĕ; sarva-gopīṣu – mezi všemi gopīmi; sā – Ona; eva – určitĕ; ekā – jediná; viṣṇoḥ – Pánu Kṛṣṇovi; atyanta – velmi; vallabhā – drahá.

„  ,Jako je Pánu Kṛṣṇovi velmi drahá Śrīmatī Rādhārāṇī, je Mu také velmi drahé Její jezírko známé jako Rádhá-kund. Śrīmatī Rādhārāṇī je Mu ze všech gopī zcela jistĕ nejdražší.̀  “

Tento verš je z Padma Purāṇy.

« Previous Next »