No edit permissions for Español

Texts 143-144

artho ’yaṁ brahma-sūtrāṇāṁ
bhāratārtha-vinirṇayaḥ
gāyatrī-bhāṣya-rūpo ’sau
vedārtha-paribṛṁhitaḥ

purāṇānāṁ sāma-rūpaḥ
sākṣād-bhagavatoditaḥ
dvādaśa-skandha-yukto ’yaṁ
śata-viccheda-saṁyutaḥ
grantho ’ṣṭādaśa-sāhasraḥ
śrīmad-bhāgavatābhidhaḥ


arthaḥ ayam—ése es el significado; brahma-sūtrāṇām—de los aforismos del Vedānta-sūtrabhārata-artha-vinirṇayaḥ—la confirmación del Mahābhāratagāyatrī-bhāṣya-rūpaḥ—el significado del brahma-gāyatrī, la madre de las Escrituras védicas; asau—ese; veda-artha-paribṛṁhitaḥ—expandido mediante los significados de todos los Vedaspurāṇānām—de los Purāṇassāma-rūpaḥ—el mejor (como el Sāma entre los Vedas); sākṣāt—directamente; bhagavatā uditaḥ—hablado por Vyāsadeva, una encarnación de la Suprema Personalidad de Dios; dvādaśa-skandha-yuktaḥ—que tiene doce cantos; ayam—ése; śata-viccheda-saṁyutaḥ—que tiene 335 capítulos; granthaḥ—esa gran Escritura; aṣṭādaśa-sāhasraḥ—que tiene 18.000 versos; śrīmad-bhāgavata-abhidhaḥ—llamada Śrīmad-Bhāgavatam.


«“En el Śrīmad-Bhāgavatam está presente el significado del Vedānta-sūtra. En él está también el significado completo del Mahābhārata. También está el comentario del brahma-gāyatrī, plenamente expandido con todo el conocimiento védico. El Śrīmad-Bhāgavatam es el purāṇa supremo, y fue redactado por la Suprema Personalidad de Dios en Su encarnación de Vyāsadeva. Tiene doce cantos, 335 capítulos y dieciocho mil versos.”


SIGNIFICADO: Esta cita pertenece al Garuda Purāṇa.

« Previous Next »