No edit permissions for Español

Text 180

sabe cāhe prabhu-saṅge nīlācala yāite
sabāre vidāya dilā prabhu yatna-sahite


sabe cāhe—todos ellos querían; prabhu-saṅge—con Śrī Caitanya Mahāprabhu; nīlācala yāite—ir a Jagannātha Purī; sabāre—de todos ellos; vidāya dilā—Se despidió; prabhu—Śrī Caitanya Mahāprabhu; yatna-sahite—con gran atención.


Los cinco devotos querían acompañar a Śrī Caitanya Mahāprabhu a Jagannātha Purī, pero el Señor, con gran atención, Se despidió de ellos..

« Previous Next »