No edit permissions for Español

Text 186

ethā rūpa-gosāñi yabe mathurā āilā
dhruva-ghāṭe tāṅre subuddhi-rāya mililā


ethā—allí; rūpa-gosāñi—Rūpa Gosāñi; yabe—cuando; mathurā āilā—fue a Mathurā; dhruva-ghāṭe—en Dhruva-ghāṭa, un lugar a orillas del Yamunā; tāṅre—a él; subuddhi-rāya—un devoto del Señor Caitanya llamado Subuddhi Rāya; mililā—encontró.


Al llegar a Mathurā, Rūpa Gosvāmī se encontró con Subuddhi Rāya a orillas del Yamunā, en un lugar llamado Dhruva-ghāṭa.

« Previous Next »