No edit permissions for Español

Text 187

pūrve yabe subuddhi-rāya chilā gauḍe ‘adhikārī’
husena-khāṅ ‘saiyada’ kare tāhāra cākarī


pūrve—en el pasado; yabe—cuando; subuddhi-rāya—Subuddhi Rāya; chilā—vivió; gauḍe—en Bengala; adhikārī—una persona muy respetable; husena-khāṅ—el nawab Hussain Khān; saiyada—llamado Saiyada; kare—hizo; tāhāra cākarī—servicio para Subuddhi Rāya.


Subuddhi Rāya había sido un gran terrateniente en Gauḍa-deśa [Bengala]. Uno de sus sirvientes era Saiyada Hussain Khān.

« Previous Next »