No edit permissions for Español

Text 218

śekharera ghare vāsā, miśra-ghare bhikṣā
miśra-mukhe śune sanātane prabhura ‘śikṣā’

śekharera ghare vāsa—alojamiento en casa de Candraśekhara; miśra-ghare bhikṣā—prasādam en casa de Tapana Miśra; miśra-mukhe—de labios de Tapana Miśra; śune—escucha; sanātane—a Sanātana; prabhura śikṣā—las instrucciones de Śrī Caitanya Mahāprabhu.

En el tiempo que pasó en Vārāṇasī, Rūpa Gosvāmī se hospedó en casa de Candraśekhara y tomaba prasādam en casa de Tapana Miśra. De ese modo supo de las instrucciones que Śrī Caitanya Mahāprabhu había dado a Sanātana Gosvāmī en Vārāṇasī.

« Previous Next »