No edit permissions for Español

Text 219

kāśīte prabhura caritra śuni’ tinera mukhe
sannyāsīre kṛpā śuni’ pāilā baḍa sukhe

kāśīte—en Vārāṇasī (Kāśī); prabhura—de Śrī Caitanya Mahāprabhu; caritra—la actividad; śuni’—al escuchar; tinera mukhe—de labios de las tres personas; sannyāsīre kṛpā—la misericordia mostrada a los sannyāsīs māyāvādīs; śuni’—al escuchar acerca de; pāilā—obtuvo; baḍa sukhe—muy gran placer.

Durante su estancia en Vārāṇasī, Rūpa Gosvāmī tuvo noticia de todas las actividades de Śrī Caitanya Mahāprabhu. Cuando supo que había liberado a los sannyāsīs māyāvādīs, se sintió muy feliz.

« Previous Next »