No edit permissions for Español

Text 266

śrī-bhāgavata-tattva-rasa karilā pracāre
kṛṣṇa-tulya bhāgavata, jānāilā saṁsāre

śrī-bhāgavata-tattva-rasa—la verdad y el gusto trascendental del Śrīmad-Bhāgavatam; karilā pracāre—Caitanya Mahāprabhu predicó con todo detalle; kṛṣṇa-tulya—idéntico a Kṛṣṇa; bhāgavata—el Śrīmad-Bhāgavatam; jānāilā saṁsāre—ha predicado en este mundo.

Śrī Caitanya Mahāprabhu ha predicado personalmente las trascendentales verdades y melosidades del Śrīmad-Bhāgavatam. El Śrīmad-Bhāgavatam y la Suprema Personalidad de Dios son idénticos, pues el Śrīmad-Bhāgavatam es la encarnación de Śrī Kṛṣṇa en forma de sonido.

« Previous Next »