No edit permissions for Español

Text 5

sannyāsīra gaṇa prabhure yadi upekṣila
bhakta-duḥkha khaṇḍāite tāre kṛpā kaila


sannyāsīra gaṇa—todos los sannyāsīsprabhure—al Señor Śrī Caitanya Mahāprabhu; yadi—cuando; upekṣila—criticaron; bhakta-duḥkha—la aflicción de los devotos; khaṇḍāite—para alejar; tāre—a ellos; kṛpā kaila—mostró Su misericordia.


Cuando los sannyāsīs māyāvādīs de Vārāṇasī criticaron a Śrī Caitanya Mahāprabhu, los devotos del Señor se deprimieron mucho. Para satisfacerles, Śrī Caitanya Mahāprabhu mostró Su misericordia a los sannyāsīs.

« Previous Next »