No edit permissions for Español

Text 8

“prabhura svabhāva, — yebā dekhe sannidhāne
‘svarūpa’ anubhavi’ tāṅre ‘īśvara’ kari’ māne


prabhura svabhāva—las características de Śrī Caitanya Mahāprabhu; yebā—todo el que; dekhe—ve; sannidhāne—de cerca; svarūpa—Su personalidad; anubhavi’—comprendiendo; tāṅre—a Él; īśvara kari’—como Señor Supremo; māne—acepta.


El brāhmaṇa de Maharashtra pensó: «Todo el que ve de cerca las características de Śrī Caitanya Mahāprabhu, inmediatamente comprende Su personalidad y acepta que es el Señor Supremo.

« Previous Next »