No edit permissions for Español

Text 238

gopīnāthācārya tāṅra vaiṣṇavatā dekhiyā
‘hari’ ‘hari’ bali’ nāce hāte tāli diyā

gopīnātha-ācārya—Gopīnātha Ācārya, el cuñado de Sārvabhauma Bhaṭṭācārya; tāṅra—de Sārvabhauma Bhaṭṭācārya; vaiṣṇavatā—firme fe en el culto vaiṣṇava; dekhiyā—al ver; hari hari—el santo nombre del Señor; bali’—diciendo; nāce—danza; hāte tāli diyā—tocando las palmas.

Al ver que Sārvabhauma Bhaṭṭācārya estaba firmemente establecido en el culto vaiṣṇava, Gopīnātha Ācārya, su cuñado, se puso a danzar, tocando las palmas y cantando: «¡Hari! ¡Hari!»

« Previous Next »