No edit permissions for Português

VERSO 238

gopīnāthācārya tāṅra vaiṣṇavatā dekhiyā
‘hari’ ‘hari’ bali’ nāce hāte tāli diyā

gopīnātha-ācārya — Gopīnātha Ācārya, o cunhado de Sārvabhauma Bhaṭṭācārya; ṅra — de Sārvabhauma Bhaṭṭācārya; vaiṣṇavatā — firme fé no vaiṣṇavismo; dekhiyā — ao ver; hari hari — o santo nome do Senhor; bali’ — dizendo; nāce — dança; hāte tāli diyā — batendo palmas.

Ao ver que Sārvabhauma Bhaṭṭācārya se fixara firmemente no culto do vaiṣṇavismo, Gopīnātha Ācārya, seu cunhado, começou a dançar, batendo palmas e cantando: “Hari! Hari!”

« Previous Next »