No edit permissions for Español

Text 43

bhṛguḥ khyātyāṁ mahā-bhāgaḥ
patnyāṁ putrān ajījanat
dhātāraṁ ca vidhātāraṁ
śriyaṁ ca bhagavat-parām

bhṛguḥ—el gran sabio Bhṛgu; khyātyām—en su esposa, Khyāti; mahā-bhāgaḥ—muy afortunado; patnyām—a la esposa; putrān—hijos; ajījanat—engendró; dhātāram—Dhātā; ca—también; vidhātāram—Vidhātā; śriyam—una hija llamada Śrī; ca bhagavat-parām—y una gran devota del Señor.

El sabio Bhṛgu fue muy afortunado. Estaba casado con Khyāti, en la cual engendró dos hijos, Dhātā y Vidhātā, y una hija, Śrī, que era una gran devota de la Suprema Personalidad de Dios.

« Previous Next »