No edit permissions for Hebrew

Text 43

bhṛguḥ khyātyāṁ mahā-bhāgaḥ
patnyāṁ putrān ajījanat
dhātāraṁ ca vidhātāraṁ
śriyaṁ ca bhagavat-parām

bhṛguḥ — the great sage Bhṛgu; khyātyām — in his wife, Khyāti; mahā-bhāgaḥ — greatly fortunate; patnyām — unto the wife; putrān — sons; ajījanat — gave birth; dhātāram — Dhātā; ca — also; vidhātāram — Vidhātā; śriyam — a daughter named Śrī; ca bhagavat-parām — and a great devotee of the Lord.

The sage Bhṛgu was highly fortunate. In his wife, known as Khyāti, he begot two sons, named Dhātā and Vidhātā, and one daughter, named Śrī, who was very much devoted to the Supreme Personality of Godhead.

« Previous Next »