No edit permissions for Español

Text 45

mārkaṇḍeyo mṛkaṇḍasya
prāṇād vedaśirā muniḥ
kaviś ca bhārgavo yasya
bhagavān uśanā sutaḥ

mārkaṇḍeyaḥ—Mārkaṇḍeya; mṛkaṇḍasya—de Mṛkaṇḍa; prāṇāt—de Prāṇa; vedaśirāḥ—Vedaśirā; muniḥ—gran sabio; kaviḥ ca—llamado Kavi; bhārgavaḥ—llamado Bhārgava; yasya—cuyo; bhagavān—muy poderoso; uśanā—Śukrācārya; sutaḥ—hijo.

Mṛkaṇḍa engendró a Mārkaṇḍeya Muni, y Prāṇa al sabio Vedaśirā, quien engendró a Uśanā [Śukrācārya], también llamado Kavi. Así pues, Kavi también era un descendiente de la dinastía de Bhṛgu.

« Previous Next »