No edit permissions for Hebrew

Text 45

mārkaṇḍeyo mṛkaṇḍasya
prāṇād vedaśirā muniḥ
kaviś ca bhārgavo yasya
bhagavān uśanā sutaḥ

mārkaṇḍeyaḥ — Mārkaṇḍeya; mṛkaṇḍasya — of Mṛkaṇḍa; prāṇāt — from Prāṇa; vedaśirāḥ — Vedaśirā; muniḥ — great sage; kaviḥ ca — of the name Kavi; bhārgavaḥ — of the name Bhārgava; yasya — whose; bhagavān — greatly powerful; uśanā — Śukrācārya; sutaḥ — son.

From Mṛkaṇḍa, Mārkaṇḍeya Muni was born, and from Prāṇa, the sage Vedaśirā, whose son was Uśanā [Śukrācārya], also known as Kavi. Thus Kavi also belonged to the descendants of the Bhṛgu dynasty.

« Previous Next »