No edit permissions for Português

VERSO 45

mārkaṇḍeyo mṛkaṇḍasya
prāṇād vedaśirā muniḥ
kaviś ca bhārgavo yasya
bhagavān uśanā sutaḥ

mārkaṇḍeyaḥ — Mārkaṇḍeya; mṛkaṇḍasya — de Μṛkaṇḍa; prāṇāt — de Prāṇa; vedaśirāḥ — Vedaśirā; muniḥ — grande sábio; kaviḥ ca — chamado Kavi; bhārgavaḥ — chamado Bhārgava; yasya — cujo; bhagavān — muitíssimo poderoso; uśanā — Śukrācārya; sutaḥ — filho.

De Μṛkaṇḍa, nasceu Mārkaṇḍeya Muni, e de Prāṇa, nasceu ο sábio Vedaśirā, cujo filho era Uśanā [Śukrācārya], também conhecido como Kavi. Assim, Kavi também pertencia aos descendentes da dinastia Bhṛgu.

« Previous Next »