No edit permissions for Español

Texts 11-12

kavir havir antarikṣaḥ
prabuddhaḥ pippalāyanaḥ
āvirhotro ’tha drumilaś
camasaḥ karabhājanaḥ

iti bhāgavata-dharma-darśanā nava mahā-bhāgavatās teṣāṁ sucaritaṁ bhagavan-mahimopabṛṁhitaṁ vasudeva-nārada-saṁvādam upaśamāyanam upariṣṭād varṇayiṣyāmaḥ.


kaviḥ—Kavi; haviḥ—Havi; antarikṣaḥ—Antarikṣa; prabuddhaḥ—Prabuddha; pippalāyanaḥ—Pippalāyana; āvirhotraḥ—Āvirhotra; atha—también; drumilaḥ—Drumila; camasaḥ—Camasa; karabhājanaḥ—Karabhājana; iti—así; bhāgavata-dharma-darśanāḥ—predicadores autorizados del Śrīmad-Bhāgavatam; nava—nueve; mahā-bhāgavatāḥ—devotos muy avanzados; teṣām—de ellos; sucaritam—buenas características; bhagavat-mahimā-upabṛṁhitam—acompañados por las glorias del Señor Supremo; vasudeva-nārada-saṁvādam—en la conversación entre Vasudeva y Nārada; upaśamāyanam—que da plena satisfacción a la mente; upariṣṭāt—más adelante (en el Canto Once); varṇayiṣyāmaḥ—explicaré con todo detalle.


Otros de los hijos fueron Kavi, Havi, Antarikṣa, Prabuddha, Pippalāyana, Āvirhotra, Drumila, Camasa y Karabhājana, que eran devotos muy excelsos y avanzados, predicadores autorizados del Śrīmad-Bhāgavatam. Fueron glorificados por su gran devoción a Vāsudeva, la Suprema Personalidad de Dios. Eran, por lo tanto, muy excelsos. Para que la mente quede satisfecha por completo, yo [Śukadeva Gosvāmī] describiré más adelante, cuando comente la conversación entre Nārada y Vasudeva, las características de esos nueve devotos.

« Previous Next »