No edit permissions for Español

Text 3

śrī-sūta uvāca
iti sampraśnam ākarṇya
rājarṣer bādarāyaṇiḥ
pratinandya mahā-yogī
jagāda muni-sattamāḥ


śrī-sūtaḥ uvāca—Sūta Gosvāmī dijo; iti—así; sampraśnam—la pregunta; ākarṇya—escuchar; rājarṣeḥ—del rey Parīkṣit;bādarāyaṇiḥ—Śukadeva Gosvāmī; pratinandya—alabar; mahā-yogī—el gran yogījagāda—contestó; muni-sattamāḥ—¡oh, los mejores entre los sabios!


Sūta Gosvāmī dijo: ¡Oh, grandes sabios [reunidos en Naimiṣāraṇya]!, tras escuchar la pregunta del rey Parīkṣit, el gran yogī Śukadeva Gosvāmī la alabó y contestó de la siguiente manera.

« Previous Next »