No edit permissions for Hebrew

Text 3

śrī-sūta uvāca
iti sampraśnam ākarṇya
rājarṣer bādarāyaṇiḥ
pratinandya mahā-yogī
jagāda muni-sattamāḥ

śrī-sūtaḥ uvāca — Sūta Gosvāmī said; iti — thus; sampraśnam — the inquiry; ākarṇya — hearing; rājarṣeḥ — of King Parīkṣit; bādarāyaṇiḥ — Śukadeva Gosvāmī; pratinandya — praising; mahā-yogī — the great yogī; jagāda — replied; muni-sattamāḥ — O best of the sages.

Sūta Gosvāmī said: O great sages [assembled at Naimiṣāraṇya], after the great yogi Śukadeva Gosvāmī heard King Parīkṣit’s inquiry, he praised it and thus replied.

« Previous Next »