No edit permissions for Español

Text 20

āyuṣmato ’mbudhārāyām
ṛṣabho bhagavat-kalā
bhavitā yena saṁrāddhāṁ
tri-lokīṁ bhokṣyate ’dbhutaḥ


āyuṣmataḥ—del padre, Āyuṣmān; ambudhārāyām—en el vientre de la madre, Ambudhārā; ṛṣabhaḥ—Ṛṣabha; bhagavat-kalā—una encarnación parcial de la Suprema Personalidad de Dios; bhavitā—será; yena—por quien; saṁrāddhām—con toda opulencia; tri-lokīm—de los tres mundos; bhokṣyate—disfrutará; adbhutaḥ—el indrallamado Adbhuta.


Nacerá Ṛṣabhadeva, una encarnación parcial de la Suprema Personalidad de Dios cuyos padres serán Āyuṣmān y Ambudhārā. Gracias a Él, el indra llamado Adbhuta podrá disfrutar de la opulencia de los tres mundos.

« Previous Next »