No edit permissions for Español

Text 35

satrāyaṇasya tanayo
bṛhadbhānus tadā hariḥ
vitānāyāṁ mahārāja
kriyā-tantūn vitāyitā


satrāyaṇasya—de Satrāyaṇa; tanayaḥ—el hijo; bṛhadbhānuḥ—Bṛhadbhānu; tadā—en esa época; hariḥ—la Suprema Personalidad de Dios; vitānāyām—en el vientre de Vitānā; mahā-rāja—¡oh, rey!; kriyā-tantūn—toda clase de actividades espirituales; vitāyitā—realizará.


¡Oh, rey Parīkṣit!, en el decimocuarto manvantara, la Suprema Personalidad de Dios nacerá del vientre de Vitānā; Su padre se llamará Satrāyaṇa. Esa encarnación será famosa con el nombre de Bṛhadbhānu, y supervisará las actividades espirituales.

« Previous Next »