No edit permissions for Español

Text 18

śrī-śuka uvāca
tasyānuśṛṇvato rājan
prahrādasya kṛtāñjaleḥ
hiraṇyagarbho bhagavān
uvāca madhusūdanam


śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī dijo; tasya—de Prahlāda Mahārāja; anuśṛṇvataḥ—de manera que pudiera oír;rājan—¡oh, rey Parīkṣit!; prahrādasya—de Prahlāda Mahārāja; kṛta-añjaleḥ—que estaba de pie con las manos juntas;hiraṇyagarbhaḥ—el Señor Brahmā; bhagavān—el muy poderoso; uvāca—dijo; madhusūdanam—a Madhusūdana, la Personalidad de Dios.


Śukadeva Gosvāmī continuó: ¡Oh, rey Parīkṣit!, el Señor Brahmā se dispuso entonces a hablar a la Suprema Personalidad de Dios, de forma que Prahlāda Mahārāja, que estaba cerca de él con las manos juntas, pudiera oírle.

« Previous Next »