No edit permissions for Čeština

SLOKA 18

śrī-śuka uvāca
tasyānuśṛṇvato rājan
prahrādasya kṛtāñjaleḥ
hiraṇyagarbho bhagavān
uvāca madhusūdanam

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī pravil; tasya—Prahlāda Mahārāje; anuśṛṇvataḥ—na doslech; rājan—ó králi Parīkṣite; prahrādasya — Prahlāda Mahārāje; kṛta-añjaleḥ—který stál se sepjatýma rukama; hiraṇyagarbhaḥ—Pán Brahmā; bhagavān—nejmocnější; uvāca—řekl; madhusūdanam—Madhusūdanovi, Osobnosti Božství.

Śukadeva Gosvāmī pokračoval: Ó králi Parīkṣite, pak začal k Nejvyšší Osobnosti Božství hovořit Pán Brahmā. Mluvil tak, aby to slyšel i Prahlāda Mahārāja, který stál poblíž se sepjatýma rukama.

« Previous Next »