No edit permissions for Korean

Text 18

śrī-śuka uvāca
tasyānuśṛṇvato rājan
prahrādasya kṛtāñjaleḥ
hiraṇyagarbho bhagavān
uvāca madhusūdanam

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tasya — of Prahlāda Mahārāja; anuśṛṇvataḥ — so that he could hear; rājan — O King Parīkṣit; prahrādasya — of Prahlāda Mahārāja; kṛta-añjaleḥ — who was standing with folded hands; hiraṇyagarbhaḥ — Lord Brahmā; bhagavān — the most powerful; uvāca — said; madhusūdanam — unto Madhusūdana, the Personality of Godhead.

Śukadeva Gosvāmī continued: O King Parīkṣit, Lord Brahmā then began to speak to the Supreme Personality of Godhead, within the hearing of Prahlāda Mahārāja, who stood nearby with folded hands.

« Previous Next »