No edit permissions for Español

Text 7

ṣaṣṭhaś ca cakṣuṣaḥ putraś
cākṣuṣo nāma vai manuḥ
pūru-pūruṣa-sudyumna-
pramukhāś cākṣuṣātmajāḥ


ṣaṣṭhaḥ—el sexto; ca—y; cakṣuṣaḥ—de Cakṣu; putraḥ—el hijo; cākṣuṣaḥ—Cākṣuṣa; nāma—llamado; vai—en verdad; manuḥ—manupūru—Pūru; pūruṣa—Pūruṣa; sudyumna—Sudyumna; pramukhāḥ—encabezados por; cākṣuṣa-ātma-jāḥ—los hijos de Cākṣuṣa.


Cākṣuṣa, el hijo de Cakṣu, fue el sexto manu. Tuvo muchos hijos; los principales fueron Pūru, Pūruṣa y Sudyumna.

« Previous Next »