No edit permissions for Korean

Text 7

ṣaṣṭhaś ca cakṣuṣaḥ putraś
cākṣuṣo nāma vai manuḥ
pūru-pūruṣa-sudyumna-
pramukhāś cākṣuṣātmajāḥ

ṣaṣṭhaḥ — the sixth; ca — and; cakṣuṣaḥ — of Cakṣu; putraḥ — the son; cākṣuṣaḥ — Cākṣuṣa; nāma — named; vai — indeed; manuḥ — Manu; pūru — Pūru; pūruṣa — Pūruṣa; sudyumna — Sudyumna; pramukhāḥ — headed by; cākṣuṣa-ātma-jāḥ — the sons of Cākṣuṣa.

The son of Cakṣu known as Cākṣuṣa was the sixth Manu. He had many sons, headed by Pūru, Pūruṣa and Sudyumna.

« Previous Next »